Declension table of ?vrajakṣitā

Deva

FeminineSingularDualPlural
Nominativevrajakṣitā vrajakṣite vrajakṣitāḥ
Vocativevrajakṣite vrajakṣite vrajakṣitāḥ
Accusativevrajakṣitām vrajakṣite vrajakṣitāḥ
Instrumentalvrajakṣitayā vrajakṣitābhyām vrajakṣitābhiḥ
Dativevrajakṣitāyai vrajakṣitābhyām vrajakṣitābhyaḥ
Ablativevrajakṣitāyāḥ vrajakṣitābhyām vrajakṣitābhyaḥ
Genitivevrajakṣitāyāḥ vrajakṣitayoḥ vrajakṣitānām
Locativevrajakṣitāyām vrajakṣitayoḥ vrajakṣitāsu

Adverb -vrajakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria