Declension table of ?vrajabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativevrajabhūṣaṇaḥ vrajabhūṣaṇau vrajabhūṣaṇāḥ
Vocativevrajabhūṣaṇa vrajabhūṣaṇau vrajabhūṣaṇāḥ
Accusativevrajabhūṣaṇam vrajabhūṣaṇau vrajabhūṣaṇān
Instrumentalvrajabhūṣaṇena vrajabhūṣaṇābhyām vrajabhūṣaṇaiḥ vrajabhūṣaṇebhiḥ
Dativevrajabhūṣaṇāya vrajabhūṣaṇābhyām vrajabhūṣaṇebhyaḥ
Ablativevrajabhūṣaṇāt vrajabhūṣaṇābhyām vrajabhūṣaṇebhyaḥ
Genitivevrajabhūṣaṇasya vrajabhūṣaṇayoḥ vrajabhūṣaṇānām
Locativevrajabhūṣaṇe vrajabhūṣaṇayoḥ vrajabhūṣaṇeṣu

Compound vrajabhūṣaṇa -

Adverb -vrajabhūṣaṇam -vrajabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria