Declension table of ?vrajabhuṣaṇamiśra

Deva

MasculineSingularDualPlural
Nominativevrajabhuṣaṇamiśraḥ vrajabhuṣaṇamiśrau vrajabhuṣaṇamiśrāḥ
Vocativevrajabhuṣaṇamiśra vrajabhuṣaṇamiśrau vrajabhuṣaṇamiśrāḥ
Accusativevrajabhuṣaṇamiśram vrajabhuṣaṇamiśrau vrajabhuṣaṇamiśrān
Instrumentalvrajabhuṣaṇamiśreṇa vrajabhuṣaṇamiśrābhyām vrajabhuṣaṇamiśraiḥ vrajabhuṣaṇamiśrebhiḥ
Dativevrajabhuṣaṇamiśrāya vrajabhuṣaṇamiśrābhyām vrajabhuṣaṇamiśrebhyaḥ
Ablativevrajabhuṣaṇamiśrāt vrajabhuṣaṇamiśrābhyām vrajabhuṣaṇamiśrebhyaḥ
Genitivevrajabhuṣaṇamiśrasya vrajabhuṣaṇamiśrayoḥ vrajabhuṣaṇamiśrāṇām
Locativevrajabhuṣaṇamiśre vrajabhuṣaṇamiśrayoḥ vrajabhuṣaṇamiśreṣu

Compound vrajabhuṣaṇamiśra -

Adverb -vrajabhuṣaṇamiśram -vrajabhuṣaṇamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria