Declension table of ?vrajāvāsa

Deva

MasculineSingularDualPlural
Nominativevrajāvāsaḥ vrajāvāsau vrajāvāsāḥ
Vocativevrajāvāsa vrajāvāsau vrajāvāsāḥ
Accusativevrajāvāsam vrajāvāsau vrajāvāsān
Instrumentalvrajāvāsena vrajāvāsābhyām vrajāvāsaiḥ vrajāvāsebhiḥ
Dativevrajāvāsāya vrajāvāsābhyām vrajāvāsebhyaḥ
Ablativevrajāvāsāt vrajāvāsābhyām vrajāvāsebhyaḥ
Genitivevrajāvāsasya vrajāvāsayoḥ vrajāvāsānām
Locativevrajāvāse vrajāvāsayoḥ vrajāvāseṣu

Compound vrajāvāsa -

Adverb -vrajāvāsam -vrajāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria