Declension table of ?vrajāṅganā

Deva

FeminineSingularDualPlural
Nominativevrajāṅganā vrajāṅgane vrajāṅganāḥ
Vocativevrajāṅgane vrajāṅgane vrajāṅganāḥ
Accusativevrajāṅganām vrajāṅgane vrajāṅganāḥ
Instrumentalvrajāṅganayā vrajāṅganābhyām vrajāṅganābhiḥ
Dativevrajāṅganāyai vrajāṅganābhyām vrajāṅganābhyaḥ
Ablativevrajāṅganāyāḥ vrajāṅganābhyām vrajāṅganābhyaḥ
Genitivevrajāṅganāyāḥ vrajāṅganayoḥ vrajāṅganānām
Locativevrajāṅganāyām vrajāṅganayoḥ vrajāṅganāsu

Adverb -vrajāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria