Declension table of ?vrātyatva

Deva

NeuterSingularDualPlural
Nominativevrātyatvam vrātyatve vrātyatvāni
Vocativevrātyatva vrātyatve vrātyatvāni
Accusativevrātyatvam vrātyatve vrātyatvāni
Instrumentalvrātyatvena vrātyatvābhyām vrātyatvaiḥ
Dativevrātyatvāya vrātyatvābhyām vrātyatvebhyaḥ
Ablativevrātyatvāt vrātyatvābhyām vrātyatvebhyaḥ
Genitivevrātyatvasya vrātyatvayoḥ vrātyatvānām
Locativevrātyatve vrātyatvayoḥ vrātyatveṣu

Compound vrātyatva -

Adverb -vrātyatvam -vrātyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria