Declension table of ?vrātyagaṇa

Deva

MasculineSingularDualPlural
Nominativevrātyagaṇaḥ vrātyagaṇau vrātyagaṇāḥ
Vocativevrātyagaṇa vrātyagaṇau vrātyagaṇāḥ
Accusativevrātyagaṇam vrātyagaṇau vrātyagaṇān
Instrumentalvrātyagaṇena vrātyagaṇābhyām vrātyagaṇaiḥ vrātyagaṇebhiḥ
Dativevrātyagaṇāya vrātyagaṇābhyām vrātyagaṇebhyaḥ
Ablativevrātyagaṇāt vrātyagaṇābhyām vrātyagaṇebhyaḥ
Genitivevrātyagaṇasya vrātyagaṇayoḥ vrātyagaṇānām
Locativevrātyagaṇe vrātyagaṇayoḥ vrātyagaṇeṣu

Compound vrātyagaṇa -

Adverb -vrātyagaṇam -vrātyagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria