Declension table of ?vrātyadhana

Deva

NeuterSingularDualPlural
Nominativevrātyadhanam vrātyadhane vrātyadhanāni
Vocativevrātyadhana vrātyadhane vrātyadhanāni
Accusativevrātyadhanam vrātyadhane vrātyadhanāni
Instrumentalvrātyadhanena vrātyadhanābhyām vrātyadhanaiḥ
Dativevrātyadhanāya vrātyadhanābhyām vrātyadhanebhyaḥ
Ablativevrātyadhanāt vrātyadhanābhyām vrātyadhanebhyaḥ
Genitivevrātyadhanasya vrātyadhanayoḥ vrātyadhanānām
Locativevrātyadhane vrātyadhanayoḥ vrātyadhaneṣu

Compound vrātyadhana -

Adverb -vrātyadhanam -vrātyadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria