Declension table of ?vrātyacaraṇa

Deva

NeuterSingularDualPlural
Nominativevrātyacaraṇam vrātyacaraṇe vrātyacaraṇāni
Vocativevrātyacaraṇa vrātyacaraṇe vrātyacaraṇāni
Accusativevrātyacaraṇam vrātyacaraṇe vrātyacaraṇāni
Instrumentalvrātyacaraṇena vrātyacaraṇābhyām vrātyacaraṇaiḥ
Dativevrātyacaraṇāya vrātyacaraṇābhyām vrātyacaraṇebhyaḥ
Ablativevrātyacaraṇāt vrātyacaraṇābhyām vrātyacaraṇebhyaḥ
Genitivevrātyacaraṇasya vrātyacaraṇayoḥ vrātyacaraṇānām
Locativevrātyacaraṇe vrātyacaraṇayoḥ vrātyacaraṇeṣu

Compound vrātyacaraṇa -

Adverb -vrātyacaraṇam -vrātyacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria