Declension table of ?vrātasāha

Deva

MasculineSingularDualPlural
Nominativevrātasāhaḥ vrātasāhau vrātasāhāḥ
Vocativevrātasāha vrātasāhau vrātasāhāḥ
Accusativevrātasāham vrātasāhau vrātasāhān
Instrumentalvrātasāhena vrātasāhābhyām vrātasāhaiḥ vrātasāhebhiḥ
Dativevrātasāhāya vrātasāhābhyām vrātasāhebhyaḥ
Ablativevrātasāhāt vrātasāhābhyām vrātasāhebhyaḥ
Genitivevrātasāhasya vrātasāhayoḥ vrātasāhānām
Locativevrātasāhe vrātasāhayoḥ vrātasāheṣu

Compound vrātasāha -

Adverb -vrātasāham -vrātasāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria