Declension table of ?vrātapatīya

Deva

MasculineSingularDualPlural
Nominativevrātapatīyaḥ vrātapatīyau vrātapatīyāḥ
Vocativevrātapatīya vrātapatīyau vrātapatīyāḥ
Accusativevrātapatīyam vrātapatīyau vrātapatīyān
Instrumentalvrātapatīyena vrātapatīyābhyām vrātapatīyaiḥ vrātapatīyebhiḥ
Dativevrātapatīyāya vrātapatīyābhyām vrātapatīyebhyaḥ
Ablativevrātapatīyāt vrātapatīyābhyām vrātapatīyebhyaḥ
Genitivevrātapatīyasya vrātapatīyayoḥ vrātapatīyānām
Locativevrātapatīye vrātapatīyayoḥ vrātapatīyeṣu

Compound vrātapatīya -

Adverb -vrātapatīyam -vrātapatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria