Declension table of ?vrātapatī

Deva

FeminineSingularDualPlural
Nominativevrātapatī vrātapatyau vrātapatyaḥ
Vocativevrātapati vrātapatyau vrātapatyaḥ
Accusativevrātapatīm vrātapatyau vrātapatīḥ
Instrumentalvrātapatyā vrātapatībhyām vrātapatībhiḥ
Dativevrātapatyai vrātapatībhyām vrātapatībhyaḥ
Ablativevrātapatyāḥ vrātapatībhyām vrātapatībhyaḥ
Genitivevrātapatyāḥ vrātapatyoḥ vrātapatīnām
Locativevrātapatyām vrātapatyoḥ vrātapatīṣu

Compound vrātapati - vrātapatī -

Adverb -vrātapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria