Declension table of ?vrātajīvana

Deva

MasculineSingularDualPlural
Nominativevrātajīvanaḥ vrātajīvanau vrātajīvanāḥ
Vocativevrātajīvana vrātajīvanau vrātajīvanāḥ
Accusativevrātajīvanam vrātajīvanau vrātajīvanān
Instrumentalvrātajīvanena vrātajīvanābhyām vrātajīvanaiḥ vrātajīvanebhiḥ
Dativevrātajīvanāya vrātajīvanābhyām vrātajīvanebhyaḥ
Ablativevrātajīvanāt vrātajīvanābhyām vrātajīvanebhyaḥ
Genitivevrātajīvanasya vrātajīvanayoḥ vrātajīvanānām
Locativevrātajīvane vrātajīvanayoḥ vrātajīvaneṣu

Compound vrātajīvana -

Adverb -vrātajīvanam -vrātajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria