Declension table of ?vrāṇa

Deva

MasculineSingularDualPlural
Nominativevrāṇaḥ vrāṇau vrāṇāḥ
Vocativevrāṇa vrāṇau vrāṇāḥ
Accusativevrāṇam vrāṇau vrāṇān
Instrumentalvrāṇena vrāṇābhyām vrāṇaiḥ vrāṇebhiḥ
Dativevrāṇāya vrāṇābhyām vrāṇebhyaḥ
Ablativevrāṇāt vrāṇābhyām vrāṇebhyaḥ
Genitivevrāṇasya vrāṇayoḥ vrāṇānām
Locativevrāṇe vrāṇayoḥ vrāṇeṣu

Compound vrāṇa -

Adverb -vrāṇam -vrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria