Declension table of ?vraṇitahṛdayā

Deva

FeminineSingularDualPlural
Nominativevraṇitahṛdayā vraṇitahṛdaye vraṇitahṛdayāḥ
Vocativevraṇitahṛdaye vraṇitahṛdaye vraṇitahṛdayāḥ
Accusativevraṇitahṛdayām vraṇitahṛdaye vraṇitahṛdayāḥ
Instrumentalvraṇitahṛdayayā vraṇitahṛdayābhyām vraṇitahṛdayābhiḥ
Dativevraṇitahṛdayāyai vraṇitahṛdayābhyām vraṇitahṛdayābhyaḥ
Ablativevraṇitahṛdayāyāḥ vraṇitahṛdayābhyām vraṇitahṛdayābhyaḥ
Genitivevraṇitahṛdayāyāḥ vraṇitahṛdayayoḥ vraṇitahṛdayānām
Locativevraṇitahṛdayāyām vraṇitahṛdayayoḥ vraṇitahṛdayāsu

Adverb -vraṇitahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria