Declension table of ?vraṇitahṛdaya

Deva

NeuterSingularDualPlural
Nominativevraṇitahṛdayam vraṇitahṛdaye vraṇitahṛdayāni
Vocativevraṇitahṛdaya vraṇitahṛdaye vraṇitahṛdayāni
Accusativevraṇitahṛdayam vraṇitahṛdaye vraṇitahṛdayāni
Instrumentalvraṇitahṛdayena vraṇitahṛdayābhyām vraṇitahṛdayaiḥ
Dativevraṇitahṛdayāya vraṇitahṛdayābhyām vraṇitahṛdayebhyaḥ
Ablativevraṇitahṛdayāt vraṇitahṛdayābhyām vraṇitahṛdayebhyaḥ
Genitivevraṇitahṛdayasya vraṇitahṛdayayoḥ vraṇitahṛdayānām
Locativevraṇitahṛdaye vraṇitahṛdayayoḥ vraṇitahṛdayeṣu

Compound vraṇitahṛdaya -

Adverb -vraṇitahṛdayam -vraṇitahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria