Declension table of ?vraṇila

Deva

MasculineSingularDualPlural
Nominativevraṇilaḥ vraṇilau vraṇilāḥ
Vocativevraṇila vraṇilau vraṇilāḥ
Accusativevraṇilam vraṇilau vraṇilān
Instrumentalvraṇilena vraṇilābhyām vraṇilaiḥ vraṇilebhiḥ
Dativevraṇilāya vraṇilābhyām vraṇilebhyaḥ
Ablativevraṇilāt vraṇilābhyām vraṇilebhyaḥ
Genitivevraṇilasya vraṇilayoḥ vraṇilānām
Locativevraṇile vraṇilayoḥ vraṇileṣu

Compound vraṇila -

Adverb -vraṇilam -vraṇilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria