Declension table of ?vraṇaśodhana

Deva

NeuterSingularDualPlural
Nominativevraṇaśodhanam vraṇaśodhane vraṇaśodhanāni
Vocativevraṇaśodhana vraṇaśodhane vraṇaśodhanāni
Accusativevraṇaśodhanam vraṇaśodhane vraṇaśodhanāni
Instrumentalvraṇaśodhanena vraṇaśodhanābhyām vraṇaśodhanaiḥ
Dativevraṇaśodhanāya vraṇaśodhanābhyām vraṇaśodhanebhyaḥ
Ablativevraṇaśodhanāt vraṇaśodhanābhyām vraṇaśodhanebhyaḥ
Genitivevraṇaśodhanasya vraṇaśodhanayoḥ vraṇaśodhanānām
Locativevraṇaśodhane vraṇaśodhanayoḥ vraṇaśodhaneṣu

Compound vraṇaśodhana -

Adverb -vraṇaśodhanam -vraṇaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria