Declension table of ?vraṇayukta

Deva

NeuterSingularDualPlural
Nominativevraṇayuktam vraṇayukte vraṇayuktāni
Vocativevraṇayukta vraṇayukte vraṇayuktāni
Accusativevraṇayuktam vraṇayukte vraṇayuktāni
Instrumentalvraṇayuktena vraṇayuktābhyām vraṇayuktaiḥ
Dativevraṇayuktāya vraṇayuktābhyām vraṇayuktebhyaḥ
Ablativevraṇayuktāt vraṇayuktābhyām vraṇayuktebhyaḥ
Genitivevraṇayuktasya vraṇayuktayoḥ vraṇayuktānām
Locativevraṇayukte vraṇayuktayoḥ vraṇayukteṣu

Compound vraṇayukta -

Adverb -vraṇayuktam -vraṇayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria