Declension table of ?vraṇayukta

Deva

MasculineSingularDualPlural
Nominativevraṇayuktaḥ vraṇayuktau vraṇayuktāḥ
Vocativevraṇayukta vraṇayuktau vraṇayuktāḥ
Accusativevraṇayuktam vraṇayuktau vraṇayuktān
Instrumentalvraṇayuktena vraṇayuktābhyām vraṇayuktaiḥ vraṇayuktebhiḥ
Dativevraṇayuktāya vraṇayuktābhyām vraṇayuktebhyaḥ
Ablativevraṇayuktāt vraṇayuktābhyām vraṇayuktebhyaḥ
Genitivevraṇayuktasya vraṇayuktayoḥ vraṇayuktānām
Locativevraṇayukte vraṇayuktayoḥ vraṇayukteṣu

Compound vraṇayukta -

Adverb -vraṇayuktam -vraṇayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria