Declension table of ?vraṇasāmānyakarmaprakāśa

Deva

MasculineSingularDualPlural
Nominativevraṇasāmānyakarmaprakāśaḥ vraṇasāmānyakarmaprakāśau vraṇasāmānyakarmaprakāśāḥ
Vocativevraṇasāmānyakarmaprakāśa vraṇasāmānyakarmaprakāśau vraṇasāmānyakarmaprakāśāḥ
Accusativevraṇasāmānyakarmaprakāśam vraṇasāmānyakarmaprakāśau vraṇasāmānyakarmaprakāśān
Instrumentalvraṇasāmānyakarmaprakāśena vraṇasāmānyakarmaprakāśābhyām vraṇasāmānyakarmaprakāśaiḥ vraṇasāmānyakarmaprakāśebhiḥ
Dativevraṇasāmānyakarmaprakāśāya vraṇasāmānyakarmaprakāśābhyām vraṇasāmānyakarmaprakāśebhyaḥ
Ablativevraṇasāmānyakarmaprakāśāt vraṇasāmānyakarmaprakāśābhyām vraṇasāmānyakarmaprakāśebhyaḥ
Genitivevraṇasāmānyakarmaprakāśasya vraṇasāmānyakarmaprakāśayoḥ vraṇasāmānyakarmaprakāśānām
Locativevraṇasāmānyakarmaprakāśe vraṇasāmānyakarmaprakāśayoḥ vraṇasāmānyakarmaprakāśeṣu

Compound vraṇasāmānyakarmaprakāśa -

Adverb -vraṇasāmānyakarmaprakāśam -vraṇasāmānyakarmaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria