Declension table of ?vraṇapaṭṭaka

Deva

MasculineSingularDualPlural
Nominativevraṇapaṭṭakaḥ vraṇapaṭṭakau vraṇapaṭṭakāḥ
Vocativevraṇapaṭṭaka vraṇapaṭṭakau vraṇapaṭṭakāḥ
Accusativevraṇapaṭṭakam vraṇapaṭṭakau vraṇapaṭṭakān
Instrumentalvraṇapaṭṭakena vraṇapaṭṭakābhyām vraṇapaṭṭakaiḥ vraṇapaṭṭakebhiḥ
Dativevraṇapaṭṭakāya vraṇapaṭṭakābhyām vraṇapaṭṭakebhyaḥ
Ablativevraṇapaṭṭakāt vraṇapaṭṭakābhyām vraṇapaṭṭakebhyaḥ
Genitivevraṇapaṭṭakasya vraṇapaṭṭakayoḥ vraṇapaṭṭakānām
Locativevraṇapaṭṭake vraṇapaṭṭakayoḥ vraṇapaṭṭakeṣu

Compound vraṇapaṭṭaka -

Adverb -vraṇapaṭṭakam -vraṇapaṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria