Declension table of ?vraṇapaṭṭa

Deva

MasculineSingularDualPlural
Nominativevraṇapaṭṭaḥ vraṇapaṭṭau vraṇapaṭṭāḥ
Vocativevraṇapaṭṭa vraṇapaṭṭau vraṇapaṭṭāḥ
Accusativevraṇapaṭṭam vraṇapaṭṭau vraṇapaṭṭān
Instrumentalvraṇapaṭṭena vraṇapaṭṭābhyām vraṇapaṭṭaiḥ vraṇapaṭṭebhiḥ
Dativevraṇapaṭṭāya vraṇapaṭṭābhyām vraṇapaṭṭebhyaḥ
Ablativevraṇapaṭṭāt vraṇapaṭṭābhyām vraṇapaṭṭebhyaḥ
Genitivevraṇapaṭṭasya vraṇapaṭṭayoḥ vraṇapaṭṭānām
Locativevraṇapaṭṭe vraṇapaṭṭayoḥ vraṇapaṭṭeṣu

Compound vraṇapaṭṭa -

Adverb -vraṇapaṭṭam -vraṇapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria