Declension table of ?vopadevaśataka

Deva

NeuterSingularDualPlural
Nominativevopadevaśatakam vopadevaśatake vopadevaśatakāni
Vocativevopadevaśataka vopadevaśatake vopadevaśatakāni
Accusativevopadevaśatakam vopadevaśatake vopadevaśatakāni
Instrumentalvopadevaśatakena vopadevaśatakābhyām vopadevaśatakaiḥ
Dativevopadevaśatakāya vopadevaśatakābhyām vopadevaśatakebhyaḥ
Ablativevopadevaśatakāt vopadevaśatakābhyām vopadevaśatakebhyaḥ
Genitivevopadevaśatakasya vopadevaśatakayoḥ vopadevaśatakānām
Locativevopadevaśatake vopadevaśatakayoḥ vopadevaśatakeṣu

Compound vopadevaśataka -

Adverb -vopadevaśatakam -vopadevaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria