Declension table of ?vonthādevī

Deva

FeminineSingularDualPlural
Nominativevonthādevī vonthādevyau vonthādevyaḥ
Vocativevonthādevi vonthādevyau vonthādevyaḥ
Accusativevonthādevīm vonthādevyau vonthādevīḥ
Instrumentalvonthādevyā vonthādevībhyām vonthādevībhiḥ
Dativevonthādevyai vonthādevībhyām vonthādevībhyaḥ
Ablativevonthādevyāḥ vonthādevībhyām vonthādevībhyaḥ
Genitivevonthādevyāḥ vonthādevyoḥ vonthādevīnām
Locativevonthādevyām vonthādevyoḥ vonthādevīṣu

Compound vonthādevi - vonthādevī -

Adverb -vonthādevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria