Declension table of ?vollāsaka

Deva

MasculineSingularDualPlural
Nominativevollāsakaḥ vollāsakau vollāsakāḥ
Vocativevollāsaka vollāsakau vollāsakāḥ
Accusativevollāsakam vollāsakau vollāsakān
Instrumentalvollāsakena vollāsakābhyām vollāsakaiḥ vollāsakebhiḥ
Dativevollāsakāya vollāsakābhyām vollāsakebhyaḥ
Ablativevollāsakāt vollāsakābhyām vollāsakebhyaḥ
Genitivevollāsakasya vollāsakayoḥ vollāsakānām
Locativevollāsake vollāsakayoḥ vollāsakeṣu

Compound vollāsaka -

Adverb -vollāsakam -vollāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria