Declension table of ?voṭā

Deva

FeminineSingularDualPlural
Nominativevoṭā voṭe voṭāḥ
Vocativevoṭe voṭe voṭāḥ
Accusativevoṭām voṭe voṭāḥ
Instrumentalvoṭayā voṭābhyām voṭābhiḥ
Dativevoṭāyai voṭābhyām voṭābhyaḥ
Ablativevoṭāyāḥ voṭābhyām voṭābhyaḥ
Genitivevoṭāyāḥ voṭayoḥ voṭānām
Locativevoṭāyām voṭayoḥ voṭāsu

Adverb -voṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria