Declension table of ?voṇṭa

Deva

MasculineSingularDualPlural
Nominativevoṇṭaḥ voṇṭau voṇṭāḥ
Vocativevoṇṭa voṇṭau voṇṭāḥ
Accusativevoṇṭam voṇṭau voṇṭān
Instrumentalvoṇṭena voṇṭābhyām voṇṭaiḥ voṇṭebhiḥ
Dativevoṇṭāya voṇṭābhyām voṇṭebhyaḥ
Ablativevoṇṭāt voṇṭābhyām voṇṭebhyaḥ
Genitivevoṇṭasya voṇṭayoḥ voṇṭānām
Locativevoṇṭe voṇṭayoḥ voṇṭeṣu

Compound voṇṭa -

Adverb -voṇṭam -voṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria