Declension table of ?voḍhavyā

Deva

FeminineSingularDualPlural
Nominativevoḍhavyā voḍhavye voḍhavyāḥ
Vocativevoḍhavye voḍhavye voḍhavyāḥ
Accusativevoḍhavyām voḍhavye voḍhavyāḥ
Instrumentalvoḍhavyayā voḍhavyābhyām voḍhavyābhiḥ
Dativevoḍhavyāyai voḍhavyābhyām voḍhavyābhyaḥ
Ablativevoḍhavyāyāḥ voḍhavyābhyām voḍhavyābhyaḥ
Genitivevoḍhavyāyāḥ voḍhavyayoḥ voḍhavyānām
Locativevoḍhavyāyām voḍhavyayoḥ voḍhavyāsu

Adverb -voḍhavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria