Declension table of ?voḍhavya

Deva

MasculineSingularDualPlural
Nominativevoḍhavyaḥ voḍhavyau voḍhavyāḥ
Vocativevoḍhavya voḍhavyau voḍhavyāḥ
Accusativevoḍhavyam voḍhavyau voḍhavyān
Instrumentalvoḍhavyena voḍhavyābhyām voḍhavyaiḥ voḍhavyebhiḥ
Dativevoḍhavyāya voḍhavyābhyām voḍhavyebhyaḥ
Ablativevoḍhavyāt voḍhavyābhyām voḍhavyebhyaḥ
Genitivevoḍhavyasya voḍhavyayoḥ voḍhavyānām
Locativevoḍhavye voḍhavyayoḥ voḍhavyeṣu

Compound voḍhavya -

Adverb -voḍhavyam -voḍhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria