Declension table of ?voḍha

Deva

NeuterSingularDualPlural
Nominativevoḍham voḍhe voḍhāni
Vocativevoḍha voḍhe voḍhāni
Accusativevoḍham voḍhe voḍhāni
Instrumentalvoḍhena voḍhābhyām voḍhaiḥ
Dativevoḍhāya voḍhābhyām voḍhebhyaḥ
Ablativevoḍhāt voḍhābhyām voḍhebhyaḥ
Genitivevoḍhasya voḍhayoḥ voḍhānām
Locativevoḍhe voḍhayoḥ voḍheṣu

Compound voḍha -

Adverb -voḍham -voḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria