Declension table of ?vleṣkahata

Deva

NeuterSingularDualPlural
Nominativevleṣkahatam vleṣkahate vleṣkahatāni
Vocativevleṣkahata vleṣkahate vleṣkahatāni
Accusativevleṣkahatam vleṣkahate vleṣkahatāni
Instrumentalvleṣkahatena vleṣkahatābhyām vleṣkahataiḥ
Dativevleṣkahatāya vleṣkahatābhyām vleṣkahatebhyaḥ
Ablativevleṣkahatāt vleṣkahatābhyām vleṣkahatebhyaḥ
Genitivevleṣkahatasya vleṣkahatayoḥ vleṣkahatānām
Locativevleṣkahate vleṣkahatayoḥ vleṣkahateṣu

Compound vleṣkahata -

Adverb -vleṣkahatam -vleṣkahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria