Declension table of ?viśyāparṇa

Deva

NeuterSingularDualPlural
Nominativeviśyāparṇam viśyāparṇe viśyāparṇāni
Vocativeviśyāparṇa viśyāparṇe viśyāparṇāni
Accusativeviśyāparṇam viśyāparṇe viśyāparṇāni
Instrumentalviśyāparṇena viśyāparṇābhyām viśyāparṇaiḥ
Dativeviśyāparṇāya viśyāparṇābhyām viśyāparṇebhyaḥ
Ablativeviśyāparṇāt viśyāparṇābhyām viśyāparṇebhyaḥ
Genitiveviśyāparṇasya viśyāparṇayoḥ viśyāparṇānām
Locativeviśyāparṇe viśyāparṇayoḥ viśyāparṇeṣu

Compound viśyāparṇa -

Adverb -viśyāparṇam -viśyāparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria