Declension table of ?viśveśvarīya

Deva

NeuterSingularDualPlural
Nominativeviśveśvarīyam viśveśvarīye viśveśvarīyāṇi
Vocativeviśveśvarīya viśveśvarīye viśveśvarīyāṇi
Accusativeviśveśvarīyam viśveśvarīye viśveśvarīyāṇi
Instrumentalviśveśvarīyeṇa viśveśvarīyābhyām viśveśvarīyaiḥ
Dativeviśveśvarīyāya viśveśvarīyābhyām viśveśvarīyebhyaḥ
Ablativeviśveśvarīyāt viśveśvarīyābhyām viśveśvarīyebhyaḥ
Genitiveviśveśvarīyasya viśveśvarīyayoḥ viśveśvarīyāṇām
Locativeviśveśvarīye viśveśvarīyayoḥ viśveśvarīyeṣu

Compound viśveśvarīya -

Adverb -viśveśvarīyam -viśveśvarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria