Declension table of ?viśveśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativeviśveśvaratīrtham viśveśvaratīrthe viśveśvaratīrthāni
Vocativeviśveśvaratīrtha viśveśvaratīrthe viśveśvaratīrthāni
Accusativeviśveśvaratīrtham viśveśvaratīrthe viśveśvaratīrthāni
Instrumentalviśveśvaratīrthena viśveśvaratīrthābhyām viśveśvaratīrthaiḥ
Dativeviśveśvaratīrthāya viśveśvaratīrthābhyām viśveśvaratīrthebhyaḥ
Ablativeviśveśvaratīrthāt viśveśvaratīrthābhyām viśveśvaratīrthebhyaḥ
Genitiveviśveśvaratīrthasya viśveśvaratīrthayoḥ viśveśvaratīrthānām
Locativeviśveśvaratīrthe viśveśvaratīrthayoḥ viśveśvaratīrtheṣu

Compound viśveśvaratīrtha -

Adverb -viśveśvaratīrtham -viśveśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria