Declension table of ?viśveśvaratīrtha

Deva

MasculineSingularDualPlural
Nominativeviśveśvaratīrthaḥ viśveśvaratīrthau viśveśvaratīrthāḥ
Vocativeviśveśvaratīrtha viśveśvaratīrthau viśveśvaratīrthāḥ
Accusativeviśveśvaratīrtham viśveśvaratīrthau viśveśvaratīrthān
Instrumentalviśveśvaratīrthena viśveśvaratīrthābhyām viśveśvaratīrthaiḥ viśveśvaratīrthebhiḥ
Dativeviśveśvaratīrthāya viśveśvaratīrthābhyām viśveśvaratīrthebhyaḥ
Ablativeviśveśvaratīrthāt viśveśvaratīrthābhyām viśveśvaratīrthebhyaḥ
Genitiveviśveśvaratīrthasya viśveśvaratīrthayoḥ viśveśvaratīrthānām
Locativeviśveśvaratīrthe viśveśvaratīrthayoḥ viśveśvaratīrtheṣu

Compound viśveśvaratīrtha -

Adverb -viśveśvaratīrtham -viśveśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria