Declension table of ?viśveśvarasūnu

Deva

MasculineSingularDualPlural
Nominativeviśveśvarasūnuḥ viśveśvarasūnū viśveśvarasūnavaḥ
Vocativeviśveśvarasūno viśveśvarasūnū viśveśvarasūnavaḥ
Accusativeviśveśvarasūnum viśveśvarasūnū viśveśvarasūnūn
Instrumentalviśveśvarasūnunā viśveśvarasūnubhyām viśveśvarasūnubhiḥ
Dativeviśveśvarasūnave viśveśvarasūnubhyām viśveśvarasūnubhyaḥ
Ablativeviśveśvarasūnoḥ viśveśvarasūnubhyām viśveśvarasūnubhyaḥ
Genitiveviśveśvarasūnoḥ viśveśvarasūnvoḥ viśveśvarasūnūnām
Locativeviśveśvarasūnau viśveśvarasūnvoḥ viśveśvarasūnuṣu

Compound viśveśvarasūnu -

Adverb -viśveśvarasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria