Declension table of ?viśveśvarasarasvatī

Deva

MasculineSingularDualPlural
Nominativeviśveśvarasarasvatīḥ viśveśvarasarasvatyā viśveśvarasarasvatyaḥ
Vocativeviśveśvarasarasvatīḥ viśveśvarasarasvati viśveśvarasarasvatyā viśveśvarasarasvatyaḥ
Accusativeviśveśvarasarasvatyam viśveśvarasarasvatyā viśveśvarasarasvatyaḥ
Instrumentalviśveśvarasarasvatyā viśveśvarasarasvatībhyām viśveśvarasarasvatībhiḥ
Dativeviśveśvarasarasvatye viśveśvarasarasvatībhyām viśveśvarasarasvatībhyaḥ
Ablativeviśveśvarasarasvatyaḥ viśveśvarasarasvatībhyām viśveśvarasarasvatībhyaḥ
Genitiveviśveśvarasarasvatyaḥ viśveśvarasarasvatyoḥ viśveśvarasarasvatīnām
Locativeviśveśvarasarasvatyi viśveśvarasarasvatyām viśveśvarasarasvatyoḥ viśveśvarasarasvatīṣu

Compound viśveśvarasarasvati - viśveśvarasarasvatī -

Adverb -viśveśvarasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria