Declension table of ?viśveśvarasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeviśveśvarasaṃhitā viśveśvarasaṃhite viśveśvarasaṃhitāḥ
Vocativeviśveśvarasaṃhite viśveśvarasaṃhite viśveśvarasaṃhitāḥ
Accusativeviśveśvarasaṃhitām viśveśvarasaṃhite viśveśvarasaṃhitāḥ
Instrumentalviśveśvarasaṃhitayā viśveśvarasaṃhitābhyām viśveśvarasaṃhitābhiḥ
Dativeviśveśvarasaṃhitāyai viśveśvarasaṃhitābhyām viśveśvarasaṃhitābhyaḥ
Ablativeviśveśvarasaṃhitāyāḥ viśveśvarasaṃhitābhyām viśveśvarasaṃhitābhyaḥ
Genitiveviśveśvarasaṃhitāyāḥ viśveśvarasaṃhitayoḥ viśveśvarasaṃhitānām
Locativeviśveśvarasaṃhitāyām viśveśvarasaṃhitayoḥ viśveśvarasaṃhitāsu

Adverb -viśveśvarasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria