Declension table of ?viśveśvarapattana

Deva

NeuterSingularDualPlural
Nominativeviśveśvarapattanam viśveśvarapattane viśveśvarapattanāni
Vocativeviśveśvarapattana viśveśvarapattane viśveśvarapattanāni
Accusativeviśveśvarapattanam viśveśvarapattane viśveśvarapattanāni
Instrumentalviśveśvarapattanena viśveśvarapattanābhyām viśveśvarapattanaiḥ
Dativeviśveśvarapattanāya viśveśvarapattanābhyām viśveśvarapattanebhyaḥ
Ablativeviśveśvarapattanāt viśveśvarapattanābhyām viśveśvarapattanebhyaḥ
Genitiveviśveśvarapattanasya viśveśvarapattanayoḥ viśveśvarapattanānām
Locativeviśveśvarapattane viśveśvarapattanayoḥ viśveśvarapattaneṣu

Compound viśveśvarapattana -

Adverb -viśveśvarapattanam -viśveśvarapattanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria