Declension table of ?viśveśvarapaṇḍita

Deva

MasculineSingularDualPlural
Nominativeviśveśvarapaṇḍitaḥ viśveśvarapaṇḍitau viśveśvarapaṇḍitāḥ
Vocativeviśveśvarapaṇḍita viśveśvarapaṇḍitau viśveśvarapaṇḍitāḥ
Accusativeviśveśvarapaṇḍitam viśveśvarapaṇḍitau viśveśvarapaṇḍitān
Instrumentalviśveśvarapaṇḍitena viśveśvarapaṇḍitābhyām viśveśvarapaṇḍitaiḥ viśveśvarapaṇḍitebhiḥ
Dativeviśveśvarapaṇḍitāya viśveśvarapaṇḍitābhyām viśveśvarapaṇḍitebhyaḥ
Ablativeviśveśvarapaṇḍitāt viśveśvarapaṇḍitābhyām viśveśvarapaṇḍitebhyaḥ
Genitiveviśveśvarapaṇḍitasya viśveśvarapaṇḍitayoḥ viśveśvarapaṇḍitānām
Locativeviśveśvarapaṇḍite viśveśvarapaṇḍitayoḥ viśveśvarapaṇḍiteṣu

Compound viśveśvarapaṇḍita -

Adverb -viśveśvarapaṇḍitam -viśveśvarapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria