Declension table of viśveśvaraliṅgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśveśvaraliṅgam | viśveśvaraliṅge | viśveśvaraliṅgāni |
Vocative | viśveśvaraliṅga | viśveśvaraliṅge | viśveśvaraliṅgāni |
Accusative | viśveśvaraliṅgam | viśveśvaraliṅge | viśveśvaraliṅgāni |
Instrumental | viśveśvaraliṅgena | viśveśvaraliṅgābhyām | viśveśvaraliṅgaiḥ |
Dative | viśveśvaraliṅgāya | viśveśvaraliṅgābhyām | viśveśvaraliṅgebhyaḥ |
Ablative | viśveśvaraliṅgāt | viśveśvaraliṅgābhyām | viśveśvaraliṅgebhyaḥ |
Genitive | viśveśvaraliṅgasya | viśveśvaraliṅgayoḥ | viśveśvaraliṅgānām |
Locative | viśveśvaraliṅge | viśveśvaraliṅgayoḥ | viśveśvaraliṅgeṣu |