Declension table of viśveśvaradattaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśveśvaradattaḥ | viśveśvaradattau | viśveśvaradattāḥ |
Vocative | viśveśvaradatta | viśveśvaradattau | viśveśvaradattāḥ |
Accusative | viśveśvaradattam | viśveśvaradattau | viśveśvaradattān |
Instrumental | viśveśvaradattena | viśveśvaradattābhyām | viśveśvaradattaiḥ |
Dative | viśveśvaradattāya | viśveśvaradattābhyām | viśveśvaradattebhyaḥ |
Ablative | viśveśvaradattāt | viśveśvaradattābhyām | viśveśvaradattebhyaḥ |
Genitive | viśveśvaradattasya | viśveśvaradattayoḥ | viśveśvaradattānām |
Locative | viśveśvaradatte | viśveśvaradattayoḥ | viśveśvaradatteṣu |