Declension table of ?viśveśvaradaivajña

Deva

MasculineSingularDualPlural
Nominativeviśveśvaradaivajñaḥ viśveśvaradaivajñau viśveśvaradaivajñāḥ
Vocativeviśveśvaradaivajña viśveśvaradaivajñau viśveśvaradaivajñāḥ
Accusativeviśveśvaradaivajñam viśveśvaradaivajñau viśveśvaradaivajñān
Instrumentalviśveśvaradaivajñena viśveśvaradaivajñābhyām viśveśvaradaivajñaiḥ viśveśvaradaivajñebhiḥ
Dativeviśveśvaradaivajñāya viśveśvaradaivajñābhyām viśveśvaradaivajñebhyaḥ
Ablativeviśveśvaradaivajñāt viśveśvaradaivajñābhyām viśveśvaradaivajñebhyaḥ
Genitiveviśveśvaradaivajñasya viśveśvaradaivajñayoḥ viśveśvaradaivajñānām
Locativeviśveśvaradaivajñe viśveśvaradaivajñayoḥ viśveśvaradaivajñeṣu

Compound viśveśvaradaivajña -

Adverb -viśveśvaradaivajñam -viśveśvaradaivajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria