Declension table of ?viśveśvarāśrama

Deva

MasculineSingularDualPlural
Nominativeviśveśvarāśramaḥ viśveśvarāśramau viśveśvarāśramāḥ
Vocativeviśveśvarāśrama viśveśvarāśramau viśveśvarāśramāḥ
Accusativeviśveśvarāśramam viśveśvarāśramau viśveśvarāśramān
Instrumentalviśveśvarāśrameṇa viśveśvarāśramābhyām viśveśvarāśramaiḥ viśveśvarāśramebhiḥ
Dativeviśveśvarāśramāya viśveśvarāśramābhyām viśveśvarāśramebhyaḥ
Ablativeviśveśvarāśramāt viśveśvarāśramābhyām viśveśvarāśramebhyaḥ
Genitiveviśveśvarāśramasya viśveśvarāśramayoḥ viśveśvarāśramāṇām
Locativeviśveśvarāśrame viśveśvarāśramayoḥ viśveśvarāśrameṣu

Compound viśveśvarāśrama -

Adverb -viśveśvarāśramam -viśveśvarāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria