Declension table of ?viśveśvarācārya

Deva

MasculineSingularDualPlural
Nominativeviśveśvarācāryaḥ viśveśvarācāryau viśveśvarācāryāḥ
Vocativeviśveśvarācārya viśveśvarācāryau viśveśvarācāryāḥ
Accusativeviśveśvarācāryam viśveśvarācāryau viśveśvarācāryān
Instrumentalviśveśvarācāryeṇa viśveśvarācāryābhyām viśveśvarācāryaiḥ viśveśvarācāryebhiḥ
Dativeviśveśvarācāryāya viśveśvarācāryābhyām viśveśvarācāryebhyaḥ
Ablativeviśveśvarācāryāt viśveśvarācāryābhyām viśveśvarācāryebhyaḥ
Genitiveviśveśvarācāryasya viśveśvarācāryayoḥ viśveśvarācāryāṇām
Locativeviśveśvarācārye viśveśvarācāryayoḥ viśveśvarācāryeṣu

Compound viśveśvarācārya -

Adverb -viśveśvarācāryam -viśveśvarācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria