Declension table of ?viśveśitṛ

Deva

MasculineSingularDualPlural
Nominativeviśveśitā viśveśitārau viśveśitāraḥ
Vocativeviśveśitaḥ viśveśitārau viśveśitāraḥ
Accusativeviśveśitāram viśveśitārau viśveśitṝn
Instrumentalviśveśitrā viśveśitṛbhyām viśveśitṛbhiḥ
Dativeviśveśitre viśveśitṛbhyām viśveśitṛbhyaḥ
Ablativeviśveśituḥ viśveśitṛbhyām viśveśitṛbhyaḥ
Genitiveviśveśituḥ viśveśitroḥ viśveśitṝṇām
Locativeviśveśitari viśveśitroḥ viśveśitṛṣu

Compound viśveśitṛ -

Adverb -viśveśitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria