Declension table of viśveśitṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśveśitā | viśveśitārau | viśveśitāraḥ |
Vocative | viśveśitaḥ | viśveśitārau | viśveśitāraḥ |
Accusative | viśveśitāram | viśveśitārau | viśveśitṝn |
Instrumental | viśveśitrā | viśveśitṛbhyām | viśveśitṛbhiḥ |
Dative | viśveśitre | viśveśitṛbhyām | viśveśitṛbhyaḥ |
Ablative | viśveśituḥ | viśveśitṛbhyām | viśveśitṛbhyaḥ |
Genitive | viśveśituḥ | viśveśitroḥ | viśveśitṝṇām |
Locative | viśveśitari | viśveśitroḥ | viśveśitṛṣu |