Declension table of ?viśvedevā

Deva

FeminineSingularDualPlural
Nominativeviśvedevā viśvedeve viśvedevāḥ
Vocativeviśvedeve viśvedeve viśvedevāḥ
Accusativeviśvedevām viśvedeve viśvedevāḥ
Instrumentalviśvedevayā viśvedevābhyām viśvedevābhiḥ
Dativeviśvedevāyai viśvedevābhyām viśvedevābhyaḥ
Ablativeviśvedevāyāḥ viśvedevābhyām viśvedevābhyaḥ
Genitiveviśvedevāyāḥ viśvedevayoḥ viśvedevānām
Locativeviśvedevāyām viśvedevayoḥ viśvedevāsu

Adverb -viśvedevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria