Declension table of viśvedeva

Deva

MasculineSingularDualPlural
Nominativeviśvedevaḥ viśvedevau viśvedevāḥ
Vocativeviśvedeva viśvedevau viśvedevāḥ
Accusativeviśvedevam viśvedevau viśvedevān
Instrumentalviśvedevena viśvedevābhyām viśvedevaiḥ viśvedevebhiḥ
Dativeviśvedevāya viśvedevābhyām viśvedevebhyaḥ
Ablativeviśvedevāt viśvedevābhyām viśvedevebhyaḥ
Genitiveviśvedevasya viśvedevayoḥ viśvedevānām
Locativeviśvedeve viśvedevayoḥ viśvedeveṣu

Compound viśvedeva -

Adverb -viśvedevam -viśvedevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria