Declension table of ?viśvaśuci

Deva

NeuterSingularDualPlural
Nominativeviśvaśuci viśvaśucinī viśvaśucīni
Vocativeviśvaśuci viśvaśucinī viśvaśucīni
Accusativeviśvaśuci viśvaśucinī viśvaśucīni
Instrumentalviśvaśucinā viśvaśucibhyām viśvaśucibhiḥ
Dativeviśvaśucine viśvaśucibhyām viśvaśucibhyaḥ
Ablativeviśvaśucinaḥ viśvaśucibhyām viśvaśucibhyaḥ
Genitiveviśvaśucinaḥ viśvaśucinoḥ viśvaśucīnām
Locativeviśvaśucini viśvaśucinoḥ viśvaśuciṣu

Compound viśvaśuci -

Adverb -viśvaśuci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria